Original

विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः ।द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् ॥ ३५ ॥

Segmented

विप्रद्रुते बले तस्मिन् वध्यमाने समन्ततः द्रौणिः एको ऽभ्ययात् तूर्णम् भीमसेनम् महा-बलम्

Analysis

Word Lemma Parse
विप्रद्रुते विप्रद्रु pos=va,g=n,c=7,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
वध्यमाने वध् pos=va,g=n,c=7,n=s,f=part
समन्ततः समन्ततः pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s