Original

ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप ।विप्रकीर्यन्त सहसा वातनुन्ना घना इव ॥ ३४ ॥

Segmented

ते वध्यमानाः समरे तावकाः पाण्डवैः नृप विप्रकीर्यन्त सहसा वात-नुत्ताः घना इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
नृप नृप pos=n,g=m,c=8,n=s
विप्रकीर्यन्त विप्रकृ pos=v,p=3,n=p,l=lan
सहसा सहसा pos=i
वात वात pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
घना घन pos=n,g=m,c=1,n=p
इव इव pos=i