Original

तानपास्य महाबाहुः शरजालेन संयुगे ।व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् ॥ ३३ ॥

Segmented

तान् अपास्य महा-बाहुः शर-जालेन संयुगे व्यद्रावयत् तव चमूम् वज्रहस्त इव आसुरीम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अपास्य अपास् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
व्यद्रावयत् विद्रावय् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
वज्रहस्त वज्रहस्त pos=n,g=m,c=1,n=s
इव इव pos=i
आसुरीम् आसुर pos=a,g=f,c=2,n=s