Original

सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः ।त एनं छादयामासुः सूर्यमभ्रगणा इव ॥ ३२ ॥

Segmented

सृजन्तो विविधान् बाणाञ् शतघ्नीः च स किङ्किणी त एनम् छादयामासुः सूर्यम् अभ्र-गणाः इव

Analysis

Word Lemma Parse
सृजन्तो सृज् pos=va,g=m,c=1,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
बाणाञ् बाण pos=n,g=m,c=2,n=p
शतघ्नीः शतघ्नी pos=n,g=f,c=2,n=p
pos=i
pos=i
किङ्किणी किङ्किणी pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
छादयामासुः छादय् pos=v,p=3,n=p,l=lit
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
अभ्र अभ्र pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i