Original

चित्रं संप्रेक्ष्य निहतं तावका रणशोभिनः ।अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः ॥ ३१ ॥

Segmented

चित्रम् सम्प्रेक्ष्य निहतम् तावका रण-शोभिन् अभ्यद्रवन्त वेगेन प्रतिविन्ध्यम् समन्ततः

Analysis

Word Lemma Parse
चित्रम् चित्र pos=n,g=m,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
तावका तावक pos=a,g=m,c=1,n=p
रण रण pos=n,comp=y
शोभिन् शोभिन् pos=a,g=m,c=1,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
समन्ततः समन्ततः pos=i