Original

स पपात तदा राजंस्तोमरेण समाहतः ।प्रसार्य विपुलौ बाहू पीनौ परिघसंनिभौ ॥ ३० ॥

Segmented

स पपात तदा राजंस् तोमरेण समाहतः प्रसार्य विपुलौ बाहू पीनौ परिघ-संनिभौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
राजंस् राजन् pos=n,g=m,c=8,n=s
तोमरेण तोमर pos=n,g=m,c=3,n=s
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
प्रसार्य प्रसारय् pos=vi
विपुलौ विपुल pos=a,g=m,c=2,n=d
बाहू बाहु pos=n,g=m,c=2,n=d
पीनौ पीन pos=a,g=m,c=2,n=d
परिघ परिघ pos=n,comp=y
संनिभौ संनिभ pos=a,g=m,c=2,n=d