Original

श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे ।नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत् ॥ ३ ॥

Segmented

श्रुतकर्मा ततः क्रुद्धः चित्रसेनम् चमू-मुखे नाराचेन सु तीक्ष्णेन मर्म-देशे समर्दयत्

Analysis

Word Lemma Parse
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
चित्रसेनम् चित्रसेन pos=n,g=m,c=2,n=s
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
मर्म मर्मन् pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
समर्दयत् समर्दय् pos=v,p=3,n=s,l=lan