Original

स तस्य देवावरणं भित्त्वा हृदयमेव च ।जगाम धरणीं तूर्णं महोरग इवाशयम् ॥ २९ ॥

Segmented

स तस्य देव-आवरणम् भित्त्वा हृदयम् एव च जगाम धरणीम् तूर्णम् महा-उरगः इव आशयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
आवरणम् आवरण pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
हृदयम् हृदय pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
धरणीम् धरणी pos=n,g=f,c=2,n=s
तूर्णम् तूर्णम् pos=i
महा महत् pos=a,comp=y
उरगः उरग pos=n,g=m,c=1,n=s
इव इव pos=i
आशयम् आशय pos=n,g=m,c=2,n=s