Original

प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् ।प्रेषयामास संक्रुद्धश्चित्रस्य वधकाम्यया ॥ २८ ॥

Segmented

प्रतिविन्ध्यस् ततो राजंस् तोमरम् हेम-भूषितम् प्रेषयामास संक्रुद्धः चित्रस्य वध-काम्या

Analysis

Word Lemma Parse
प्रतिविन्ध्यस् प्रतिविन्ध्य pos=n,g=m,c=1,n=s
ततो ततस् pos=i
राजंस् राजन् pos=n,g=m,c=8,n=s
तोमरम् तोमर pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
चित्रस्य चित्र pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s