Original

समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा ।निर्भिद्य दक्षिणं बाहुं निपपात महीतले ।पतिताभासयच्चैव तं देशमशनिर्यथा ॥ २७ ॥

Segmented

समासाद्य रणे शूरम् प्रतिविन्ध्यम् महा-प्रभा निर्भिद्य दक्षिणम् बाहुम् निपपात मही-तले पतिता अभासयत् च एव तम् देशम् अशनिः यथा

Analysis

Word Lemma Parse
समासाद्य समासादय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s
निर्भिद्य निर्भिद् pos=vi
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
पतिता पत् pos=va,g=f,c=1,n=s,f=part
अभासयत् भासय् pos=v,p=3,n=s,l=lan
pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अशनिः अशनि pos=n,g=m,c=1,n=s
यथा यथा pos=i