Original

एतस्मिन्नेव काले तु रथादाप्लुत्य भारत ।शक्तिं चिक्षेप चित्राय स्वर्णघण्टामलंकृताम् ॥ २५ ॥

Segmented

एतस्मिन्न् एव काले तु रथाद् आप्लुत्य भारत शक्तिम् चिक्षेप चित्राय स्वर्ण-घण्टाम् अलंकृताम्

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
रथाद् रथ pos=n,g=m,c=5,n=s
आप्लुत्य आप्लु pos=vi
भारत भारत pos=n,g=m,c=8,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
चित्राय चित्र pos=n,g=m,c=4,n=s
स्वर्ण स्वर्ण pos=n,comp=y
घण्टाम् घण्टा pos=n,g=f,c=2,n=s
अलंकृताम् अलंकृ pos=va,g=f,c=2,n=s,f=part