Original

सा जघान हयांस्तस्य सारथिं च महारणे ।रथं प्रमृद्य वेगेन धरणीमन्वपद्यत ॥ २४ ॥

Segmented

सा जघान हयांस् तस्य सारथिम् च महा-रणे रथम् प्रमृद्य वेगेन धरणीम् अन्वपद्यत

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
हयांस् हय pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रमृद्य प्रमृद् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
धरणीम् धरणी pos=n,g=f,c=2,n=s
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan