Original

शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् ।प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् ॥ २३ ॥

Segmented

शक्तिम् ताम् प्रहताम् दृष्ट्वा चित्रो गृह्य महा-गदाम् प्रतिविन्ध्याय चिक्षेप रुक्म-जाल-विभूषिताम्

Analysis

Word Lemma Parse
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रहताम् प्रहन् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
चित्रो चित्र pos=n,g=m,c=1,n=s
गृह्य ग्रह् pos=vi
महा महत् pos=a,comp=y
गदाम् गदा pos=n,g=f,c=2,n=s
प्रतिविन्ध्याय प्रतिविन्ध्य pos=n,g=m,c=4,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
रुक्म रुक्म pos=n,comp=y
जाल जाल pos=n,comp=y
विभूषिताम् विभूषय् pos=va,g=f,c=2,n=s,f=part