Original

सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः ।युगान्ते सर्वभूतानि त्रासयन्ती यथाशनिः ॥ २२ ॥

Segmented

सा पपात तदा छिन्ना प्रतिविन्ध्य-शरैः शितैः युग-अन्ते सर्व-भूतानि त्रासयन्ती यथा अशनिः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
छिन्ना छिद् pos=va,g=f,c=1,n=s,f=part
प्रतिविन्ध्य प्रतिविन्ध्य pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
त्रासयन्ती त्रासय् pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i
अशनिः अशनि pos=n,g=f,c=1,n=s