Original

ततः शक्तिं महाराज हेमदण्डां दुरासदाम् ।प्राहिणोत्तव पुत्राय घोरामग्निशिखामिव ॥ २० ॥

Segmented

ततः शक्तिम् महा-राज हेम-दण्डाम् दुरासदाम् प्राहिणोत् तव पुत्राय घोराम् अग्नि-शिखाम् इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हेम हेमन् pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
दुरासदाम् दुरासद pos=a,g=f,c=2,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
पुत्राय पुत्र pos=n,g=m,c=4,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
अग्नि अग्नि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i