Original

अभिसारस्तु तं राजा नवभिर्निशितैः शरैः ।श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः ॥ २ ॥

Segmented

अभिसारस् तु तम् राजा नवभिः निशितैः शरैः श्रुतकर्माणम् आहत्य सूतम् विव्याध पञ्चभिः

Analysis

Word Lemma Parse
अभिसारस् अभिसार pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
श्रुतकर्माणम् श्रुतकर्मन् pos=n,g=m,c=2,n=s
आहत्य आहन् pos=vi
सूतम् सूत pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p