Original

प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत सायकैः ।पञ्चभिर्निशितैर्बाणैरथैनं संप्रजघ्निवान् ॥ १९ ॥

Segmented

प्रतिविन्ध्यो धनुस् तस्य छित्त्वा भारत सायकैः पञ्चभिः निशितैः बाणैः अथ एनम् संप्रजघ्निवान्

Analysis

Word Lemma Parse
प्रतिविन्ध्यो प्रतिविन्ध्य pos=n,g=m,c=1,n=s
धनुस् धनुस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
छित्त्वा छिद् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
संप्रजघ्निवान् संप्रहन् pos=va,g=m,c=1,n=s,f=part