Original

तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्दयत् ।स्वर्णपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥ १८ ॥

Segmented

तम् चित्रो नवभिः भल्लैः बाह्वोः उरसि च आर्दयत् स्वर्ण-पुङ्खैः शिला-धौतैः कङ्क-बर्हिण-वाजितैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चित्रो चित्र pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p