Original

राजानं निहतं दृष्ट्वा अभिसारं च मारिष ।अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ॥ १५ ॥

Segmented

राजानम् निहतम् दृष्ट्वा अभिसारम् च मारिष अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
अभिसारम् अभिसार pos=n,g=m,c=2,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
चित्रसेनस्य चित्रसेन pos=n,g=m,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p