Original

तच्छिरो न्यपतद्भूमौ सुमहच्चित्रवर्मणः ।यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतले ॥ १४ ॥

Segmented

तद्-शिरः न्यपतद् भूमौ सु महत् चित्रवर्मणः यदृच्छया यथा चन्द्रः च्युतः स्वर्गान् मही-तले

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
चित्रवर्मणः चित्रवर्मन् pos=n,g=m,c=6,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
यथा यथा pos=i
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
च्युतः च्यु pos=va,g=m,c=1,n=s,f=part
स्वर्गान् स्वर्ग pos=n,g=m,c=5,n=s
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s