Original

ततोऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः ।जहार सशिरस्त्राणं शिरस्तस्य महात्मनः ॥ १३ ॥

Segmented

ततो ऽपरेण भल्लेन भृशम् तीक्ष्णेन स त्वरः जहार स शिरस्त्राणम् शिरस् तस्य महात्मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरेण अपर pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
भृशम् भृशम् pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
pos=i
त्वरः त्वरा pos=n,g=m,c=1,n=s
जहार हृ pos=v,p=3,n=s,l=lit
pos=i
शिरस्त्राणम् शिरस्त्राण pos=n,g=n,c=2,n=s
शिरस् शिरस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s