Original

अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः ।विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः ॥ १२ ॥

Segmented

अथ एनम् छिन्न-धन्वानम् नाराचानाम् त्रिभिः शतैः विव्याध भरत-श्रेष्ठ श्रुतकर्मा महा-यशाः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
नाराचानाम् नाराच pos=n,g=m,c=6,n=p
त्रिभिः त्रि pos=n,g=n,c=3,n=p
शतैः शत pos=n,g=n,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s