Original

श्रुतकर्मा ततो राजञ्शत्रूणां समभिद्रुतः ।शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम् ॥ ११ ॥

Segmented

श्रुतकर्मा ततो राजञ् शत्रूणाम् समभिद्रुतः

Analysis

Word Lemma Parse
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
समभिद्रुतः समभिद्रु pos=va,g=m,c=1,n=s,f=part