Original

ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः ।रराज समरे राजन्सपुष्प इव किंशुकः ॥ १० ॥

Segmented

ततः स रुधिर-अञ्ज्-अङ्गः रुधिरेण कृत-छविः रराज समरे राजन् स पुष्पः इव किंशुकः

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
रुधिर रुधिर pos=n,comp=y
अञ्ज् अञ्ज् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
कृत कृ pos=va,comp=y,f=part
छविः छवि pos=n,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
पुष्पः पुष्प pos=n,g=m,c=1,n=s
इव इव pos=i
किंशुकः किंशुक pos=n,g=m,c=1,n=s