Original

ननु नाम त्वया वीर दीर्यमाणा भयार्दिता ।स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ।स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् ॥ ९ ॥

Segmented

ननु नाम त्वया वीर दीर्यमाणा भय-अर्दिता स्व-बाहु-बलम् आस्थाय रक्षितव्या हि अनीकिनी स त्वम् अद्य रणम् त्यक्त्वा भीतो हर्षयसे परान्

Analysis

Word Lemma Parse
ननु ननु pos=i
नाम नाम pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
दीर्यमाणा दृ pos=va,g=f,c=1,n=s,f=part
भय भय pos=n,comp=y
अर्दिता अर्दय् pos=va,g=f,c=1,n=s,f=part
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
रक्षितव्या रक्ष् pos=va,g=f,c=1,n=s,f=krtya
हि हि pos=i
अनीकिनी अनीकिनी pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
रणम् रण pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
भीतो भी pos=va,g=m,c=1,n=s,f=part
हर्षयसे हर्षय् pos=v,p=2,n=s,l=lat
परान् पर pos=n,g=m,c=2,n=p