Original

शोच्येयं भारती सेना राजा चैव सुयोधनः ।यस्य त्वं कर्कशो भ्राता पलायनपरायणः ॥ ८ ॥

Segmented

शोचय् इयम् भारती सेना राजा च एव सुयोधनः यस्य त्वम् कर्कशो भ्राता पलायन-परायणः

Analysis

Word Lemma Parse
शोचय् शोचय् pos=va,g=f,c=1,n=s,f=krtya
इयम् इदम् pos=n,g=f,c=1,n=s
भारती भारत pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्कशो कर्कश pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पलायन पलायन pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s