Original

क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम् ।आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि ॥ ७ ॥

Segmented

क्व ते मानः च दर्पः च क्व च तद् वीर गर्जितम् आशीविष-समान् पार्थान् कोपयित्वा क्व यास्यसि

Analysis

Word Lemma Parse
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
मानः मान pos=n,g=m,c=1,n=s
pos=i
दर्पः दर्प pos=n,g=m,c=1,n=s
pos=i
क्व क्व pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
गर्जितम् गर्जित pos=n,g=n,c=1,n=s
आशीविष आशीविष pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
कोपयित्वा कोपय् pos=vi
क्व क्व pos=i
यास्यसि या pos=v,p=2,n=s,l=lrt