Original

अप्रियाणां च वचनं पाण्डवेषु विशेषतः ।द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा ॥ ६ ॥

Segmented

अप्रियाणाम् च वचनम् पाण्डवेषु विशेषतः द्रौपद्याः च परिक्लेशः त्वद्-मूलः हि अभवत् पुरा

Analysis

Word Lemma Parse
अप्रियाणाम् अप्रिय pos=a,g=n,c=6,n=p
pos=i
वचनम् वचन pos=n,g=n,c=1,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
विशेषतः विशेषतः pos=i
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
pos=i
परिक्लेशः परिक्लेश pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
हि हि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i