Original

विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् ।स्वं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः ।न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो ॥ ५८ ॥

Segmented

विजित्य पाण्डु-पाञ्चालान् भारद्वाजः प्रतापवान् स्वम् व्यूहम् पुनः आस्थाय स्थिरो ऽभवद् अरिंदमः न च एनम् पाण्डवा युद्धे जेतुम् उत्सहिरे प्रभो

Analysis

Word Lemma Parse
विजित्य विजि pos=vi
पाण्डु पाण्डु pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आस्थाय आस्था pos=vi
स्थिरो स्थिर pos=a,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
जेतुम् जि pos=vi
उत्सहिरे उत्सह् pos=v,p=3,n=p,l=lit
प्रभो प्रभु pos=a,g=m,c=8,n=s