Original

तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा ।व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी ॥ ५७ ॥

Segmented

तेषु प्रद्रवमाणेषु पाञ्चालान् सृञ्जयान् तथा व्यद्रावयद् रणे द्रोणः तत्र तत्र पराक्रमी

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
प्रद्रवमाणेषु प्रद्रु pos=va,g=m,c=7,n=p,f=part
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
तथा तथा pos=i
व्यद्रावयद् विद्रावय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s