Original

द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः ।शिरः प्रच्यावयामास फलं पक्वं तरोरिव ।ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः ॥ ५६ ॥

Segmented

द्रोणः तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः शिरः प्रच्यावयामास फलम् पक्वम् तरोः इव ततस् ते प्रद्रुता वाहा राजन् तस्य महात्मनः

Analysis

Word Lemma Parse
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तु तु pos=i
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
सारथेः सारथि pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
प्रच्यावयामास प्रच्च्यावय् pos=v,p=3,n=s,l=lit
फलम् फल pos=n,g=n,c=2,n=s
पक्वम् पक्व pos=a,g=n,c=2,n=s
तरोः तरु pos=n,g=m,c=5,n=s
इव इव pos=i
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रद्रुता प्रद्रु pos=va,g=m,c=1,n=p,f=part
वाहा वाह pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s