Original

अवश्यं समरे द्रोणो धृष्टद्युम्नेन संगतः ।वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः ॥ ५५ ॥

Segmented

अवश्यम् समरे द्रोणो धृष्टद्युम्नेन संगतः वशम् एष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
समरे समर pos=n,g=n,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
वशम् वश pos=n,g=m,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt
नो मद् pos=n,g=,c=6,n=p
राज्ञः राजन् pos=n,g=m,c=6,n=s
पाञ्चाला पाञ्चाल pos=n,g=m,c=8,n=p
इति इति pos=i
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit