Original

तदद्भुतं तयोर्युद्धं भूतसंघा ह्यपूजयन् ।क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः ॥ ५४ ॥

Segmented

तद् अद्भुतम् तयोः युद्धम् भूत-संघाः हि अपूजयन् क्षत्रियाः च महा-राज ये च अन्ये तत्र सैनिकाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=2,n=s
भूत भूत pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
हि हि pos=i
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p