Original

आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः ।विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ॥ ५३ ॥

Segmented

आरुह्य स्व-रथम् वीरः प्रगृह्य च महद् धनुः विव्याध समरे द्रोणम् धृष्टद्युम्नो महा-रथः

Analysis

Word Lemma Parse
आरुह्य आरुह् pos=vi
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
pos=i
महद् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s