Original

स वध्यमानो बहुभिः सायकैस्तैर्महाबलः ।अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ॥ ५२ ॥

Segmented

स वध्यमानो बहुभिः सायकैः तैः महा-बलः अवप्लुत्य रथात् तूर्णम् भग्न-वेगः पराक्रमी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अवप्लुत्य अवप्लु pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
वेगः वेग pos=n,g=m,c=1,n=s
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s