Original

ते हि वैतस्तिका नाम शरा आसन्नयोधिनः ।द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् ॥ ५१ ॥

Segmented

ते हि वैतस्तिका नाम शरा आसन्न-योधिनः द्रोणस्य विदिता राजन् धृष्टद्युम्नम् अवाक्षिपन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
वैतस्तिका वैतस्तिक pos=a,g=m,c=1,n=p
नाम नाम pos=i
शरा शर pos=n,g=m,c=1,n=p
आसन्न आसद् pos=va,comp=y,f=part
योधिनः योधिन् pos=a,g=m,c=1,n=p
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
विदिता विद् pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
अवाक्षिपन् अवक्षिप् pos=v,p=3,n=p,l=lan