Original

न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे ।शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ॥ ५ ॥

Segmented

न जानीषे पुरा त्वम् तु गृह्णन्न् अक्षान् दुरोदरे शरा हि एते भविष्यन्ति दारुण-आशीविष-उपमाः

Analysis

Word Lemma Parse
pos=i
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
पुरा पुरा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
गृह्णन्न् ग्रह् pos=va,g=m,c=1,n=s,f=part
अक्षान् अक्ष pos=n,g=m,c=2,n=p
दुरोदरे दुरोदर pos=n,g=n,c=7,n=s
शरा शर pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
दारुण दारुण pos=a,comp=y
आशीविष आशीविष pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p