Original

अवप्लुत्य रथाच्चापि त्वरितः स महारथः ।आरुरोह रथं तूर्णं भारद्वाजस्य मारिष ।हर्तुमैच्छच्छिरः कायात्क्रोधसंरक्तलोचनः ॥ ४९ ॥

Segmented

अवप्लुत्य रथात् च अपि त्वरितः स महा-रथः आरुरोह रथम् तूर्णम् भारद्वाजस्य मारिष हर्तुम् ऐच्छत् शिरः कायात् क्रोध-संरक्त-लोचनः

Analysis

Word Lemma Parse
अवप्लुत्य अवप्लु pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
हर्तुम् हृ pos=vi
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
शिरः शिरस् pos=n,g=n,c=2,n=s
कायात् काय pos=n,g=m,c=5,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s