Original

स गाढविद्धो बलिना भारद्वाजो महायशाः ।निषसाद रथोपस्थे कश्मलं च जगाम ह ॥ ४७ ॥

Segmented

स गाढ-विद्धः बलिना भारद्वाजो महा-यशाः निषसाद रथोपस्थे कश्मलम् च जगाम ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
बलिना बलिन् pos=a,g=m,c=3,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i