Original

ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः ।आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ॥ ४६ ॥

Segmented

ततो द्रोणम् महा-राज पाञ्चाल्यः क्रोध-मूर्छितः आजघान उरसि क्रुद्धो नवत्या नत-पर्वन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नवत्या नवति pos=n,g=f,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p