Original

संछाद्यमानो बहुधा पार्षतेन महात्मना ।न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ॥ ४५ ॥

Segmented

संछाद्यमानो बहुधा पार्षतेन महात्मना न विव्यथे ततो द्रोणः स्मयन्न् एव अन्वयुध्यत

Analysis

Word Lemma Parse
संछाद्यमानो संछादय् pos=va,g=m,c=1,n=s,f=part
बहुधा बहुधा pos=i
पार्षतेन पार्षत pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
अन्वयुध्यत अनुयुध् pos=v,p=3,n=s,l=lan