Original

ततो हा हेति सहसा नादः समभवन्नृप ।पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ॥ ४४ ॥

Segmented

ततो हा हा इति सहसा नादः समभवत् नृप पाञ्चाल्येन रणे दृष्ट्वा द्रोणम् आवारितम् शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हा हा pos=i
हा हा pos=i
इति इति pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
नादः नाद pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s
पाञ्चाल्येन पाञ्चाल्य pos=a,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आवारितम् आवारय् pos=va,g=m,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p