Original

पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान् ।धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम् ।अभ्यवर्तत संग्रामे क्रुद्धो द्रोणरथं प्रति ॥ ४३ ॥

Segmented

पाञ्चालान् निहतान् दृष्ट्वा देव-कल्पान् महा-रथान् धृष्टद्युम्नो भृशम् क्रुद्धो नेत्राभ्याम् पातयञ् जलम् अभ्यवर्तत संग्रामे क्रुद्धो द्रोण-रथम् प्रति

Analysis

Word Lemma Parse
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
देव देव pos=n,comp=y
कल्पान् कल्प pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नेत्राभ्याम् नेत्र pos=n,g=n,c=5,n=d
पातयञ् पातय् pos=va,g=m,c=1,n=s,f=part
जलम् जल pos=n,g=n,c=2,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
द्रोण द्रोण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i