Original

तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान् ।कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् ॥ ४२ ॥

Segmented

तान् निहत्य रणे राजन् भारद्वाजः प्रतापवान् कार्मुकम् भ्रामयामास हेम-पृष्ठम् दुरासदम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
भ्रामयामास भ्रामय् pos=v,p=3,n=s,l=lit
हेम हेमन् pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
दुरासदम् दुरासद pos=a,g=n,c=2,n=s