Original

ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः ।देवासुरे पुरा युद्धे यथा दैतेयदानवाः ॥ ४१ ॥

Segmented

ते रथेभ्यो हताः पेतुः क्षितौ राजन् सु वर्चसः देवासुरे पुरा युद्धे यथा दैतेय-दानवाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रथेभ्यो रथ pos=n,g=m,c=5,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
पेतुः पत् pos=v,p=3,n=p,l=lit
क्षितौ क्षिति pos=n,g=f,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
वर्चसः वर्चस् pos=n,g=m,c=1,n=p
देवासुरे देवासुर pos=n,g=n,c=7,n=s
पुरा पुरा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
यथा यथा pos=i
दैतेय दैतेय pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p