Original

तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः ।पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत् ॥ ४० ॥

Segmented

तथा अपरैः सु निशितैः भल्लैः तेषाम् महा-यशाः पुष्पाणि इव विचिन्वन् हि स उत्तमाङ्गानि अपातयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
अपरैः अपर pos=n,g=m,c=3,n=p
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
भल्लैः भल्ल pos=n,g=m,c=3,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
इव इव pos=i
विचिन्वन् विचि pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
pos=i
उत्तमाङ्गानि उत्तमाङ्ग pos=n,g=n,c=2,n=p
अपातयत् पातय् pos=v,p=3,n=s,l=lan