Original

स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह ।एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ॥ ४ ॥

Segmented

स्वयम् वैरम् महत् कृत्वा पाञ्चालैः पाण्डवैः सह एकम् सात्यकिम् आसाद्य कथम् भीतो ऽसि संयुगे

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
एकम् एक pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
कथम् कथम् pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s