Original

स वध्यमानो बहुधा राजपुत्रैर्महारथैः ।व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे ॥ ३९ ॥

Segmented

स वध्यमानो बहुधा राज-पुत्रैः महा-रथैः व्यश्व-सूत-रथान् चक्रे कुमारान् कुपितो रणे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
बहुधा बहुधा pos=i
राज राजन् pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
व्यश्व व्यश्व pos=a,comp=y
सूत सूत pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
कुमारान् कुमार pos=n,g=m,c=2,n=p
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s