Original

अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः ।मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव ॥ ३८ ॥

Segmented

अभ्यद्रवन्त सहिता भारद्वाजम् युयुत्सवः मुञ्चन्तः शर-वर्षाणि तपान्ते जलदा इव

Analysis

Word Lemma Parse
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
सहिता सहित pos=a,g=m,c=1,n=p
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
युयुत्सवः युयुत्सु pos=n,g=m,c=1,n=p
मुञ्चन्तः मुच् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
तपान्ते तपान्त pos=n,g=m,c=7,n=s
जलदा जलद pos=n,g=m,c=1,n=p
इव इव pos=i