Original

चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत ।तथा चित्ररथश्चैव भ्रातृव्यसनकर्षिताः ॥ ३७ ॥

Segmented

चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत तथा चित्ररथः च एव भ्रातृ-व्यसन-कर्षिताः

Analysis

Word Lemma Parse
चित्रकेतुः चित्रकेतु pos=n,g=m,c=1,n=s
सुधन्वा सुधन्वन् pos=n,g=m,c=1,n=s
pos=i
चित्रवर्मा चित्रवर्मन् pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तथा तथा pos=i
चित्ररथः चित्ररथ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भ्रातृ भ्रातृ pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
कर्षिताः कर्षय् pos=va,g=m,c=1,n=p,f=part